।। अष्टावक्रगीता ।।

अध्यायः

अष्टावक्र उवाच॥
कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा।
एवं ज्ञात्वेह निर्वेदाद् भव त्यागपरोऽव्रती॥९- १॥



कस्यापि तात धन्यस्य लोकचेष्टावलोकनात्।
जीवितेच्छा बुभुक्षा च बुभुत्सोपशमः गताः॥९- २॥



अनित्यं सर्वमेवेदं तापत्रयदूषितं।
असरं निन्दितं हेयमिति निश्चित्य शाम्यति॥९- ३॥



कोऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणां।
तान्युपेक्ष्य यथाप्राप्तवर्ती सिद्धिमवाप्नुयात्॥९- ४॥



ना मतं महर्षीणां साधूनां योगिनां तथा।
दृष्ट्वा निर्वेदमापन्नः को न शाम्यति मानवः॥९- ५॥



कृत्वा मूर्तिपरिज्ञानं चैतन्यस्य न किं गुरुः।
निर्वेदसमतायुक्त्या यस्तारयति संसृतेः॥९- ६॥



पश्य भूतविकारांस्त्वं भूतमात्रान् यथार्थतः।
तत्क्षणाद् बन्धनिर्मुक्तः स्वरूपस्थो भविष्यसि॥९- ७॥



वासना एव संसार इति सर्वा विमुंच ताः।
तत्त्यागो वासनात्यागात्स्थितिरद्य यथा तथा॥९- ८॥