।। अष्टावक्रगीता ।।

अध्यायः२०

जनक उवाच॥
क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः।
क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरंजने॥२०- १॥



क्व शास्त्रं क्वात्मविज्ञानं क्व वा निर्विषयं मनः।
क्व तृप्तिः क्व वितृष्णात्वं गतद्वन्द्वस्य मे सदा॥२०- २॥



क्व विद्या क्व च वाविद्या क्वाहं क्वेदं मम क्व वा।
क्व बन्ध क्व च वा मोक्षः स्वरूपस्य क्व रूपिता॥२०- ३॥



क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा।
क्व तद् विदेहकैवल्यं निर्विशेषस्य सर्वदा॥२०- ४॥



क्व कर्ता क्व च वा भोक्ता निष्क्रियं स्फुरणं क्व वा।
क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा॥२०- ५॥



क्व लोकं क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा।
क्व बद्धः क्व च वा मुक्तः स्वस्वरूपेऽहमद्वये॥२०- ६॥



क्व सृष्टिः क्व च संहारः क्व साध्यं क्व च साधनं।
क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये॥२०- ७॥



क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व च प्रमा।
क्व किंचित् क्व न किंचिद् वा सर्वदा विमलस्य मे॥२०- ८॥



क्व विक्षेपः क्व चैकाग्र्यं क्व निर्बोधः क्व मूढता।
क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे॥२०- ९॥



क्व चैष व्यवहारो वा क्व च सा परमार्थता।
क्व सुखं क्व च वा दुखं निर्विमर्शस्य मे सदा॥२०- १०॥



क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा।
क्व जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे॥२०- ११॥



क्व प्रवृत्तिर्निर्वृत्तिर्वा क्व मुक्तिः क्व च बन्धनं।
कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा॥२०- १२॥



क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व च वा गुरुः।
क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे॥२०- १३॥



क्व चास्ति क्व च वा नास्ति क्वास्ति चैकं क्व च द्वयं।
बहुनात्र किमुक्तेन किंचिन्नोत्तिष्ठते मम॥२०- १४॥



॥ॐ तत्सत्॥