।। अष्टावक्रगीता ।।
अध्यायः१९
जनक उवाच॥
तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात्।
नाविधपरामर्शशल्योद्धारः कृतो मया॥१९- १॥
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता।
क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे॥१९- २॥
क्व भूतं क्व भविष्यद् वा वर्तमानमपि क्व वा।
क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे॥१९- ३॥
क्व चात्मा क्व च वानात्मा क्व शुभं क्वाशुभं यथा।
क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे॥१९- ४॥
क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा।
क्व तुरियं भयं वापि स्वमहिम्नि स्थितस्य मे॥१९- ५॥
क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यन्तरं क्व वा।
क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे॥१९- ६॥
क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकं।
क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे॥१९- ७॥
अलं त्रिवर्गकथया योगस्य कथयाप्यलं।
अलं विज्ञानकथया विश्रान्तस्य ममात्मनि॥१९- ८॥